नारसिंहसरस्वतीय-अष्टकं

नारसिंहसरस्वतीय-अष्टकं
〰〰⚛⚛〰⚛〰⚛⚛〰〰

इंदुकोटितेज-करुणासिंधु-भक्तवत्सलम् । नंदनात्रिसूनुदत्त, इंदिराक्ष-श्रीगुरुम् ।

गंधमाल्यअक्षतादिवृंददेववंदितम् ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥१॥

मोहपाशअंधकारछायदूरभास्करम् ।
आयताक्ष, पाहि श्रियावल्लभेशनायकम् ।

सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥२॥

चित्तजादिवर्गषट्कमत्तवारणांकुशम् । तत्त्वसारशोभितात्मदत्त-श्रियावल्लभम् ।

उत्तमावतार-भूतकर्तृ-भक्तवत्सलम् ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥३॥

व्योमवायुतेज-आपभूमिकर्तृमीश्वरम् । कामक्रोधमोहरहितसोमसूर्यलोचनम् ।

कामितार्थदातृभक्तकामधेनु-श्रीगुरुम् ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥४॥

पुंडरीक-आयताक्ष, कुंडलेंदुतेजसम् ।
चंडुदुरितखंडनार्थ – दंडधारि-श्रीगुरुम् ।

मंडलीकमौलि-मार्तंडभासिताननं ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥५॥

वेदशास्त्रस्तुत्यपाद, आदिमूर्तिश्रीगुरुम् । नादबिंदुकलातीत-कल्पपादसेव्ययम् ।

सेव्यभक्तवृंदवरद, भूयो भूयो नमाम्यहम् ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥६॥

अष्टयोगतत्त्वनिष्ठ, तुष्टज्ञानवारिधिम । कृष्णावेणितीरवासपंचनदीसंगमम् ।

कष्टदैन्यदूरिभक्ततुष्टकाम्यदायकम् ।
वंदयामि नारसिंह सरस्वतीश पाहि माम् ॥७॥

नारसिंहसरस्वती-नामअष्टमौक्तिकम् ।
हारकृत्यशारदेन गंगाधर आत्मजम् ।

धारणीकदेवदीक्षगुरुमूर्तितोषितम् । परमात्मानंदश्रियापुत्रपौत्रदायकम् ॥८॥

नारसिंहसरस्वतीय-अष्टकं च यः पठेत् । घोरसंसारसिंधुतारणाख्यसाधनम् ।

सारज्ञानदीर्घआयुरारोग्यादिसंपदम् ।
चारुवर्गकाम्यलाभ, वारंवारं यज्जपेत ॥९॥

कंडेनिंदु भक्तजनराभाग्यनिधियभूमंडलदोळगेनारसिंहसरस्वतीया ॥२॥

कंडेनिंदुउंडेनिंदुवारिजादोळपादवाराजाकमळांदोळदंतध्यानिसी ॥३॥

सुखसुवाजनारुगळा । भोरगेलान्नेकामिफळफळा । नित्यसकळाहूवा । धीनारसिंहसरस्वतीवरानना ॥४॥

वाक्यकरुणानेनसुवा । जगदोळगदंडकमंडलुधराशी । सगुणानेनीशीसुजनरिगे । वगादुनीवासश्रीगुरुयतिवरान्न ॥५॥

धारगेगाणगापुरडोलकेलाशीहरी । दासिसोनुनादयाकरुणादली । वरावीतुंगमुनाहोरावनुअनुबिना ।नारसिंहसरस्वतीगुरुचरणवन्न ॥६॥

राजगखंडीकंडीनेननमा । इंदुकडेनेनमा । मंडलादोळगेयती कुलराये । चंद्रमन्ना ॥७॥

तत्त्वबोधायाउपनिषदतत्त्वचरित नाव्यक्तवादपरब्रह्ममूर्तियनायना । शेषशयनापरवेशकायना । लेशकृपयनीवनेवभवासौपालकाना ॥८॥

गंधपरिमळादिशोभितानंदासरसाछंदालयोगेंद्रेगोपीवृंदवल्लभना ॥९॥

करीयनीयानांपापगुरु । नवरसगुसायन्नीं । नरसिंहसरस्वत्यन्ना । नादपुरुषवादना ॥१०॥

#अघोर #अवधूत #आर्यवर्त #नारसिंहसरस्वतीय_अष्टकं

Comments

Popular posts from this blog

मुगलो का हिन्दू महिलाओं पर अमानुषी अत्याचार!!!

शुकर दन्त वशीकरण सिद्धि प्रयोग

अय्यासी मुहम्मद का सच....