||राम द्वादशनामस्तोत्र||

||राम द्वादशनामस्तोत्र||
〰⚛〰⚛〰⚛〰

प्रथमं श्रीधरं विद्याद्वितीयं रघुनायकम्।
तृतीयं रामचंद्रं च चतुर्थं रावणान्तकम्।।

पंचमं लोकपूज्यं च षष्ठमं जानकी पतिम्।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा।।

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्।
एकादशंच गोविंदं द्वादश सेतुबंधनम्।।

द्वादशैतानि नामानि यःपठेत् श्रध्दयान्वितः।
अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्रयनाशनम्।।

अरण्यै चैव संग्रामे अग्नौभयनिवारणम्।
ब्रह्महत्या सुरापानं गोहत्या$$दि निवारणम्।।

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम्।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः।
अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यती।।

।। इति श्री स्कंदपुराणे उत्तरखंडे श्री उमामहेश्वर
संवादे श्री रामद्वादशनाम स्तोत्र संपूर्णम्।।

।।जय जय श्री राम।।

#अवधूत #अघोर #आर्यवर्त #राम_द्वादशनामस्तोत्र

Comments

Popular posts from this blog

मुगलो का हिन्दू महिलाओं पर अमानुषी अत्याचार!!!

शुकर दन्त वशीकरण सिद्धि प्रयोग

अय्यासी मुहम्मद का सच....