।। अपराजिता - स्तोत्र ।।

॥ अपराजिता-स्तोत्र ॥
〰〰〰〰〰〰〰〰
-अपराजिता का अर्थ जो कभी पराजित नहीं होता |

अपराजिता स्तोत्र का उपयोग अपने दैनिक जीवन में कर सकते हैं, आप इसका लाभ स्वयं ही देख सकते है यह है "अपराजिता स्तोत्र" अपराजिता का अर्थ है जो कभी पराजित नहीं होता |

यह एक देवी है जिसे अपराजिता के नाम से जाना जाता है य......ह देवी दस महा विद्याओं में से एक है, और ये देवी जैसे की कभी खुद पराजित नहीं होती ठीक वेसे ही अपने भक्त की भी हार नहीं होने देती है तो लीजिये :

अपराजिता स्तोत्र :-

"अथ अपराजिता स्तोत्रं प्रारभ्यते"

श्री गणेशाय नमः

विनियोग :-

ॐ अस्य श्री अपराजिता स्तोत्र महामंत्रस्य वेदव्यास ऋषि: अनुष्टुपच्छन्दः क्लीं बीजं हूँ शक्तिः सर्वाभीष्ट सिध्यर्थे जपे

विनियोगः-

मार्कंडेय उवाच :-

शृणुध्वं मुनयः सर्वे सर्वकामार्थ सिद्धिदाम | असिद्ध साधनीं देवीं वैष्णवीमपराजिताम ।।

ध्यानम :-

नीलोत्पल-दल-श्यामां भुजंग भरणोज्वलाम, बालेन्दु-मौलीसदृशीं नयनत्रितयान्विताम ।

शंखचक्रधरां देवीं वरदां भयशालिनिं, पिनोतुंगस्तनीं साध्वीं बद्ध पद्मसनाम शिवाम ।

अजितां चिन्तयेद्देवीं वैष्णविमपराजिताम ।।

शुद्धस्फटिक-संकाशां चंद्रकोटी-सुशीतलाम, अभयां वर-हस्तां च श्वेतवस्त्रैः अलंकृताम ।

नानाभरण- संयुक्तां जयंतीमपराजिताम, त्रिसंध्यं यः स्मरेद्देविं ततः स्तोत्रं पठेत्सुधीः ।

ॐ नमो भगवते वासुदेवाय ।

ॐ नमोस्त्वनन्ताय सहस्रशीर्षाय क्षीरार्णव शायिने, शेषभोग-पर्यंकाय गरुड़-वाहनाय अमोघाय अजाय अजिताय अपराजिताय पीतवाससे | वासुदेव-संकर्षण-प्रद्ध्युम्न-अनिरुद्ध-हयशीर्ष-मत्स्यकूर्म-वराह-नृसिंह-वामन-राम-राम वर-प्रद ! नमोस्तुते | असुर दैत्य-दानव-यक्ष-राक्षस-भूत-प्रेत-पिशाच-किन्नर-कूष्मांड सिद्ध-योगिनी डाकिनी स्कन्दपुरोगान ग्रहान्नक्षत्र ग्रहांश्चान्यान हन-हन पच-पच मथ-मथ विध्वंसय-विध्वंसय, विद्रावय-विद्रावय, चूर्णय-चूर्णय, शंखेन चक्रेण वज्रेण शूलेन गदया मुशलेन हलेन भस्मीकुरु कुरु स्वाहा || ओं सहस्रबाहो सहस्रप्रहरणायुध जय-जय विजय-विजय अजित-अमित अपराजित अप्रतिहत सहस्रनेत्र ज्वल ज्वल प्रज्वल प्रज्वल विश्वरूप बहुरूप मधुसूदन महावराहच्युत महापुरुष पुरुषोत्तम पद्मनाभ वैकुंठानिरुद्ध-नारायण गोविन्द दामोदर हृषिकेश केशव सर्वासुरोत्सादन सर्वमन्त्रप्रभंजन सर्वदेवनमस्कृत सर्वबंधनविमोचन सर्वशत्रुवशंकर सर्वाहित्प्रदमन, सर्वग्रह निवारण सर्वरोगप्रशमन सर्वपाप-विनाशन जनार्द्दन नमोस्तुते स्वाहा | या इमां अपराजितां परमवैष्णवीं पठति सिद्धां जपति सिद्धां स्मरति सिद्धां महाविद्ध्यां पठति जपति स्मरति शृणोति धारयति कीर्तयती वा न तस्याग्निवायुर्वज्रोपलाशानिभयं नववर्षणि भयं न समुद्रभयं न ग्रहभयं न चौरभयं वा भवेत् क्वाचिद्रात्रान्धकारस्त्री राज कुविषोपविष गरल वशीकरण विद्वेषोच्चाटन वन्धनभयं वा न भवेत् | एतेर्मन्त्रैः सदाहतैः सिद्धैः संसिद्ध-पूजितैः, तद्ध्यथा ओं नमस्तेस्त्वनघे अजिते अपराजिते पठति सिद्धे जपति सिद्धे जपति सिद्धे स्मरति सिद्धे महाविद्ध्ये एकादशे उमे ध्रुवे अरुन्धति सावित्री गायत्री जातवेदसे मानस्तोके सरस्वती धरणी धारणी सौदामिनी अदिति दिति गौरी गान्धारी मातंगी कृष्णे यशोदे सत्यवादिनी ब्रह्मवादिनी काली कपाली करालानेत्रे सध्योपयाचितकरि जलगत स्थलगतमंत्रिक्षगतम वा मां सर्वभूतेभ्य-सर्वोपद्र्वेभ्य स्वाहा |

यस्यां प्रणश्यते पुष्पं गर्भो वा पतते यदि ।
म्रियन्ते बालका यस्याः काकवन्ध्या च या भवेत् ।।

भूर्जपत्रेत्विमां विद्यां लिखित्वा धारयेध्यदि ।
एतेर्दोषेर्न लिप्येत सुभगा पुत्रिणी भवेत् ।।

शस्त्रं वार्यते ह्येषा समरे काण्डवारिणी ।
गुल्मशूलाक्षी-रोगाणां क्षिप्रं नाशयते व्यथाम ।।

शिरोरोग ज्वराणाम च नाशिनी सर्वदेहिनाम ।।

तद्ध्यथा- एकाहिक- द्वयाहिक-त्र्याहिक-चातुर्थीक अर्धमासिक-द्वेमासिक-त्रैमासिक-चातुर्मासिक-पञ्च-मासिकषाण्मासिक वात्तिक पैत्तिक, श्लैष्मिक-सान्निपातिक-सततज्वर-विषमज्वराणां नाशिनी सर्वदेहिनां ओं हर हर काली सर सर गौरी धम धम विद्ये आले ताले माले गन्धे पच पच विद्ये मथ मथ विद्ये नाशय पापं हर दुःस्वप्नं विनाशाय मातः रजनी सन्ध्ये दुन्दुभि-नादे मानसवेगे शंखिनी चक्रिणी वज्रिणी शूलिनी अपमृत्युविनाशिनी विश्वेश्वरी द्राविडि द्राविडि केशवदयिते पशुपतिसहिते दुन्दुभिनादे मानसवेगे दुन्दुभि-दमनी शवरि किराती मातंगी ॐ ह्रां ह्रीं ह्रूं ह्रें ह्रौं ह्रः ओं ओं श्रां श्रीं श्रुं श्रें श्रौं श्रः ॐ क्ष्वौ तुरु तुर स्वाहा |
ओं ये क्ष्मां द्विषन्ति प्रत्यक्षं परोक्षं वा तान दम दम मर्दय मर्दय पातय पातय शोषय शोषय उत्सादय उत्सादय ब्रह्माणि माहेश्वरि |

वैष्णवी वैनायकी कौमारी नारसिंही ऐन्द्री चान्द्री आग्न्येयी चामुंडे वारुणि वायव्ये रक्ष रक्ष प्रचंडविद्ध्ये ॐ इन्द्रोपेन्द्र भगिनी जये विजये शांतिपुष्टितुष्टिविवर्धिनी ||
कामांकुशे कामदुधे सर्वकामफलप्रदे सर्वभूतेषु मां प्रियं कुरु कुरु स्वाहा |

ओं आकर्षीणी आवेशनी तापिनी धरिणी धारिणी मदोन्मादिनी शोषिणी सम्मोहिनी महानीले नीलपताके महागौरी महाप्रिये महामान्द्रिका महासौरी महामायूरी आदित्यरश्मिनी जाह्नवी यमघण्टे किलि किलि चिन्तामणि सुरभि सुरोत्पन्ने सर्व-कामदुधे यथाभिलशितं कार्यं तन्मे सिध्यतु स्वाहा |

ओं भूः स्वाहा | ॐ भुवः स्वाहा | ॐ स्वः स्वः स्वाहा | ॐ भूर्भुवः स्वः स्वाहा | ॐ यत एवागतं पापं तत्रैव प्रतिगच्छ्तु स्वाहा | ॐ बले बले महाबले असिद्धसाधिनी स्वाहा |

   || ईति श्री त्रैलोक्य विजया अपराजिता सम्पूर्णं ||

#अघोर #अवधूत #आर्यवर्त #अपराजिता_स्त्रोत

Comments

Popular posts from this blog

मुगलो का हिन्दू महिलाओं पर अमानुषी अत्याचार!!!

शुकर दन्त वशीकरण सिद्धि प्रयोग

अय्यासी मुहम्मद का सच....