महाकाल स्तुति

महाकालस्तुति

नमोsस्तवनन्तरूपाय नीलकण्ठ नमोsस्तु ते।

अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। १ ।।

नान्तं देवा विजाननन्तिं यस्य तस्मै नमो नम: ।

यं न वाच: प्रशंसन्ति नमस्तस्मै चिदात्मने ।। २ ।।

योगिनो यं हृद:कोशे प्रणिधानेन निश्चला: ।

ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नम: ।। ३ ।।

कालात्पराय काले स्वेच्छया पुरुषाय च ।

गुणत्रयस्वरूपाय नम: प्रकृतिरूपिणे ।। ४ ।।

विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।

तमोरूपाय रुद्राय स्तिथिसर्गान्तकारिणे ।। ५ ।।

नमो नम: स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ।

क्षित्यादीपञ्चरूपाय नमस्ते विषयात्मने ।। ६ ।।

नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नम: । अर्वाचीनपराचीनविश्वरूपाय ते नम: ।। ७ ।।

अचिन्त्यनित्यरूपाय सदसत्पतये नम: ।

नमस्ते भक्तकृपया स्वेच्छाविष्कृत विग्रह ।। ८ ।।

तव नि:श्वसितं वेदास्तव वेदोsखिलं जगत ।

विश्वभूतानि ते पाद: शिरो द्यौ: समवर्तत ।। ९ ।।

नाभ्या आसीदन्तरिक्षं लोमानी च वनस्पति: ।

चन्द्रमा मनसो जातश्चक्षो: सुर्यस्तव प्रभो ।। १० ।।

त्वमेव सर्वं त्वयि देव सर्वं 

सर्वस्तुतिस्तव्य इह त्वमेव ।

ईश त्वया वास्यमिदं हि सर्वं 

नमोsस्तु भूयोsपि नमो नमस्ते ।। ११ ।।

।। इति श्री स्कन्दमहापुराणे ब्रह्मखण्डे महाकालस्तुति: सम्पूर्णा ।।

Comments

Post a Comment

Popular posts from this blog

बाबा बालकनाथ जी का सिद्ध स्त्रोत

मुगलो का हिन्दू महिलाओं पर अमानुषी अत्याचार!!!

शुकर दन्त वशीकरण सिद्धि प्रयोग