महाकाल स्तुति
महाकालस्तुति
नमोsस्तवनन्तरूपाय नीलकण्ठ नमोsस्तु ते।
अविज्ञातस्वरूपाय कैवल्यायामृताय च ।। १ ।।
नान्तं देवा विजाननन्तिं यस्य तस्मै नमो नम: ।
यं न वाच: प्रशंसन्ति नमस्तस्मै चिदात्मने ।। २ ।।
योगिनो यं हृद:कोशे प्रणिधानेन निश्चला: ।
ज्योतीरूपं प्रपश्यन्ति तस्मै श्रीब्रह्मणे नम: ।। ३ ।।
कालात्पराय काले स्वेच्छया पुरुषाय च ।
गुणत्रयस्वरूपाय नम: प्रकृतिरूपिणे ।। ४ ।।
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ।
तमोरूपाय रुद्राय स्तिथिसर्गान्तकारिणे ।। ५ ।।
नमो नम: स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ।
क्षित्यादीपञ्चरूपाय नमस्ते विषयात्मने ।। ६ ।।
नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नम: । अर्वाचीनपराचीनविश्वरूपाय ते नम: ।। ७ ।।
अचिन्त्यनित्यरूपाय सदसत्पतये नम: ।
नमस्ते भक्तकृपया स्वेच्छाविष्कृत विग्रह ।। ८ ।।
तव नि:श्वसितं वेदास्तव वेदोsखिलं जगत ।
विश्वभूतानि ते पाद: शिरो द्यौ: समवर्तत ।। ९ ।।
नाभ्या आसीदन्तरिक्षं लोमानी च वनस्पति: ।
चन्द्रमा मनसो जातश्चक्षो: सुर्यस्तव प्रभो ।। १० ।।
त्वमेव सर्वं त्वयि देव सर्वं
सर्वस्तुतिस्तव्य इह त्वमेव ।
ईश त्वया वास्यमिदं हि सर्वं
नमोsस्तु भूयोsपि नमो नमस्ते ।। ११ ।।
।। इति श्री स्कन्दमहापुराणे ब्रह्मखण्डे महाकालस्तुति: सम्पूर्णा ।।
हर हर माहिम💐
ReplyDelete